A 336-33 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/33
Title: Vaiśākhamāhātmya
Dimensions: 23 x 11 cm x 121 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1793
Acc No.: NAK 3/427
Remarks:


Reel No. A 336-33 Inventory No. 104925

Title Vaiśākhamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahatmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0cm

Folios 120

Lines per Folio 7–8

Scribe Paṇḍita Viṣṇudattapantaśarmā

Date of Copying ŚS 1793

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/427/2

Manuscript Features

Stamp Candrasmśera,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

sarasvatyai namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narotta(2)mam ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udirayet || 1 ||

śrīmadhusūdanāya namaḥ ||

sūta u(3)vāca ||

bhūyopy aṃgabhuvaṃ rājā brahmaṇaḥ parameṣṭinaḥ(!) ||

puṇyaṃ mādhavamāhātmyaṃ paryapṛchan mahāmu(4)nim || 1 ||

amvarīṣa uvāca ||

sarveṣām api māsānāṃ tvattomāhātmyam aṃjasā ||

śrutaṃ ma(5)yā purāḥ (!) brahman yadā coktaṃ tadā tvayā || 2 || (fol. 1v1–5)

End

mā(2)dhavas tu kriyāṃ kṛtvā dadate vaiṣṇavaṃ padam ||

śrutvā vaiśākhamāhātmyaṃ dadhyād vastraṃ hiraṇyakam || 68 ||

(3)vācakāya pradātavyaṃ vidhival-labhate naraḥ ||

iha loke parasmiṃś ca tat phalaṃ labhatekṣayam ||

putrapautra sukhaṃ (4)bhutkā (!) labhate cāvyayaṃ padam || 70 || (fol. 121r1–4)

Colophon

iti śrīskandapurāṇe vaiśākhamāhātmye aṃvarīṣanāradasaṃvāde(5) caturviṃśodhyāyaḥ || 24 || śubham astu sarvajagatāṃ || śrīkṛṣṇāya namo namaḥ || nārāyaṇā (!) namaḥ || rāmaḥ ||(6)

viṣṇuḥ (!) śaraṇaḥ vahnyaṃkagotrābjamiteśake gurau

vaiśākhaśukle dyumaṇes tithau sudhīḥ ||

vaiśākhamāhātmyam idaṃ (7) vyalīlikhac

chrīviṣṇudattokhilakalmaṣāpaham || || || || (fol. 121r4–7)

Microfilm Details

Reel No. A 336/33

Date of Filming 01-05-1972

Exposures 122

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-04-2004

Bibliography