A 336-33 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/33
Title: Vaiśākhamāhātmya
Dimensions: 23 x 11 cm x 121 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1793
Acc No.: NAK 3/427
Remarks:
Reel No. A 336-33 Inventory No. 104925
Title Vaiśākhamāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahatmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 11.0cm
Folios 120
Lines per Folio 7–8
Scribe Paṇḍita Viṣṇudattapantaśarmā
Date of Copying ŚS 1793
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3/427/2
Manuscript Features
Stamp Candrasmśera,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ❁ ||
sarasvatyai namaḥ ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narotta(2)mam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udirayet || 1 ||
śrīmadhusūdanāya namaḥ ||
sūta u(3)vāca ||
bhūyopy aṃgabhuvaṃ rājā brahmaṇaḥ parameṣṭinaḥ(!) ||
puṇyaṃ mādhavamāhātmyaṃ paryapṛchan mahāmu(4)nim || 1 ||
amvarīṣa uvāca ||
sarveṣām api māsānāṃ tvattomāhātmyam aṃjasā ||
śrutaṃ ma(5)yā purāḥ (!) brahman yadā coktaṃ tadā tvayā || 2 || (fol. 1v1–5)
End
mā(2)dhavas tu kriyāṃ kṛtvā dadate vaiṣṇavaṃ padam ||
śrutvā vaiśākhamāhātmyaṃ dadhyād vastraṃ hiraṇyakam || 68 ||
(3)vācakāya pradātavyaṃ vidhival-labhate naraḥ ||
iha loke parasmiṃś ca tat phalaṃ labhatekṣayam ||
putrapautra sukhaṃ (4)bhutkā (!) labhate cāvyayaṃ padam || 70 || (fol. 121r1–4)
Colophon
iti śrīskandapurāṇe vaiśākhamāhātmye aṃvarīṣanāradasaṃvāde(5) caturviṃśodhyāyaḥ || 24 || śubham astu sarvajagatāṃ || śrīkṛṣṇāya namo namaḥ || nārāyaṇā (!) namaḥ || rāmaḥ ||(6)
viṣṇuḥ (!) śaraṇaḥ vahnyaṃkagotrābjamiteśake gurau
vaiśākhaśukle dyumaṇes tithau sudhīḥ ||
vaiśākhamāhātmyam idaṃ (7) vyalīlikhac
chrīviṣṇudattokhilakalmaṣāpaham || || || || (fol. 121r4–7)
Microfilm Details
Reel No. A 336/33
Date of Filming 01-05-1972
Exposures 122
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26-04-2004
Bibliography